Sri Vishnu Sahasranamam Lyrics | Vishnu Sahasranamam

Lord Vishnu is believed to be the supreme power who rules the entire universe, Vishnu sahasranama, is a Vaishnavism stotra, and is found in section 13.135 (Anushasana Parva) of the Mahabharata, Regular chanting of the Vishnu Sahasranama or even listening to it daily helps devotees in maintaining good health, Vishnu is the preserver and protector of the universe. 

Sri Vishnu Sahasranamam Lyrics

Lord Vishnu role is to return to the earth in troubled times and restore the balance of good and evil,  It was given as upadesa by Bhishma, who lived a life of sacrifice with his heart suffused in divine contemplation.

|🚩| Sri Vishnu Sahasranama Stotram |🚩|

~ATHA DHYANAM~
Shuklam baradharam Vishnum shashivarnam chaturbhujam |
Prasanna vadanam dhyayet sarva vighnopa shantaye ||

Vyasam vasistha naptaram shakteh poutrama kalmasham |
Parasha raatmajam vande shukatatam taponidhim ||

Vyasaya vishnuroopaya vyasaroopaya vishnave |
Namo vai brahmanidhaye vasisthaya namo namah ||

Avikaraya shudhaya nithya paramathmane |
Sadaika roopa roopaya vishnave sarva gishnave ||

Yasya smarana matrena janma samsara bhandanat |
Vimuchyate namasta smai vishnave pradha vishnave ||

Om namo vishnave prabhavishnave

~VAISHAMPAYANA UVACHA~
Shrutva dharma nasheshana pavanani cha sarvashah |
Yudhishthirah shantanavam punareva abhya bhashata ||

~YUDHISHTHIRA UVACHA~
Kimekam daivatam loke kim vapyekam parayanam |
Stuvantah kam ka marchantah prapnuyuh manavah shubham ||

Ko dharmah sarva dharmanam bhavatah paramo matah |
Kim japanmuchyate janthuh janma samsara bandhanat ||

~BHISHMA UVACHA~
Jagat prabhum deva devam anantam purusho tamam |
Sthuva nnama sahasrena purushah satatottitah ||

Tameva charcha yannityam bhaktya purusha mavyayam |
Dhyayan stuvan nama syamschha yajamanah thameva cha ||

Anadi nidhanam vishnum sarvaloka mahe shvaram |
Lokadhyaksham sthuva nnityam sarva duhkhatigo bhavet ||

Brahmanyam sarva dharmagnam lokanam keerthi vardhanam |
Lokanatham maha. dbhootam sarvabhuta bhavod bhavam ||

Esha me sarva dharmanam dharmo dhikatamo matah |
Yadbhaktya pundaree kaksham stavairarche nara sada ||

Paramam yo maha tejaha paramam yo maha tapaha |
Paramam yo mahad bramha paramam yah parayanam ||

Pavitranam pavitram yo mangalanam cha mangalam |
Daivatam devatanam cha bhootanam yovyayah pita ||

Yatah sarani bhutani bhavantyadi yugagame |
Yasminscha pralayam yanti punareva yugakshaye ||

Tasya loka pradhanasya jaganna thasya bhupate |
Vishnor nama sahasram me shrunu papa bhayapaham ||

Yani namani gounani vikhyatani mahatmanah |
Rishibhih parigeetani tani vakshyami bhootaye ||

Vishno ranam sahasrasya vedavyaso maha munih |
Chandho nusthup tatha devah bhagavan devakee sutah ||

Amrutham shubdavo beejam shaktir devaki nandanah |
Trisama hrudayam tasya shantya rdhe viniyu jyate ||

Vishnum jishnum maha vishnum prabha vishnum mahe svaram |
Anekarupam daithyantham namami purushottamam || 

Vishnu Sahasranamam English Lyrics

~Dhyanam~
Kshiro dhanvat pradesha suchimani vilasat saikyate mauktikanam |
Maalaak la pta sanasthah spatika mani nibhaih mauktikaih mandi takngah ||

Shrub brai rabrai radabraih upari verachitaih muktah peeusha varsh |
Aanande nah puniyat arenalina gadha shankha panhi mukundaha ||

Bhuh padao yasyanabih viyada suranelah chandra soorya cha netra |
Karna vasa serodyah mooka mapi dahano yesya vaste yamabdhih ||

Antastham yasya vishwam suranara khagago bhogi gandharva dhaithyeh |
Chitram ram ramyate tham tribhuvana vapusham vishnu meesham namami ||

Om namo bhagavate vasudevaya

Shantha karam bhujaga shayanam padma naabham suresham |
Vishva khaaram gagana sadrusham megevarnam shubhangam ||

Lakshmi kantham kamala nayanam yogi hrudhyana gamyam |
Vande vishnum bava bhaya haram sarva lokaika natham ||

Megha shyamam peetha kauseya vasam sree vatsajkam kaustu bhod bhace thangam !
Punyo petam pundari kaya thaksham vishnum vande sarva lokaika natham ||

Namah samasta bhutanam adi bhutaya bhubrite
Aneka ruparupaya vishnave prabha vishnave

Sashamkha chakram sakrireeta kundalam sapeetha vastram saraseeru he kshanam |
Sahara vaksha sthala shobi kaustubham namami vishnum seerasaa chatur bhujam ||

Om vishvam vishnu rvashatkaro bhoota bhavya bhavat prabhuh |
Bhoota krut bhoota bhrud bhavo bhootatma bhoota bhavanah.||

Pootatma paramatma cha muktanam parama gatih |
Avyayah purusha sakshee kshetragno kshara eva cha.||

Yogo yoga vidam neta pradhana puru sheshvarah |
Narasimhavapu shreeman keshavah puru shottamah.||

Sarvah sharvah shivah sthanuh bhootadi rnidhi ravyayah |
Sambhavo bhavano bharta pradhavah prabhu reeshvarah ||

Swayambhoo shambhu radityah pushka raksho maha svanah |
Anadi nidhano dhata vidhata dhatu ruttamah ||

Aprameyo hrushee keshah padma nabho mara prabhuh |
Vishva karma manu stvastha sthavishtah sthaviro dhruvah ||

Agrahyah shashvatah krishno lohi takshah pratrdanah |
Prabhoota strikakubdhama pavitram mangalam param ||

Ishanah pranadah prano jyeshthah shreshthah prajpatih |
Hiranya garbho bhoo garbho madhavo madhu soodanah ||

Ishvaro vikramee dhanve medhavee vikramah kramah |
Anuttamo dura dharshah krutagnah kruti ratmavan ||

Suresha sharanam sharma vishva retah praja bhavah |
Ahah samvatsaro vyalah pratyaya sarva darshanah ||

Aja sarve shvara siddhah siddhi sarvadi rachyutah |
Vrishakapi rame yatma sarva yoga vinih srutah ||

Vasu rvasumana satyah samatma sammita samah |
Amoghah pundaree kaksho vrusha karama vrusha krutih ||

Rudro bahushira babhruh vishva yoni shuchi shravah |
Amrita shashvatah stanuh vararoho maha tapah ||

Sarvaga sarva vidbhanuh vishva kseno janardanah |
Vedo veda vidha vyango vedango veda vit kavih ||

Loka dhyaksha sura dhyaksho dharma dhyakshah kruta krutah |
Chatu ratma chatu rvyooha chatur damshtrah chatur bhujah ||

Bhrajishnu rbhojanam bhokta sahishnu rajaga dadijah |
Anagho vijayo jeta vishva yonih punar vasuh ||

Upendro vamanah pramshuh amogha shuchi roorjitah |
Ateendra sangrahah sargo dhrutatma niyamo yamah ||

Vedyo vaidya sada yogee veeraha madhavo madhuh |
Ateendriyo maha mayo mahotsaho maha balah ||

Maha buddhir maha veeryo maha shaktir maha dyuthih |
Anirdeshyavapu shreeman ameyatma maha dridhrut ||

Mahe shvaso mahee bharta shreeniva satamgatih |
Aniruddha sura nando govindo govidam patih ||

Mareechi rdamano hamsah suparno bhuja gottamah |
Hiranya nabhah sutapah padma nabhah praja patih ||

Amrityu sarva druk simhah sandhata sandhi man sthirah |
Ajo durma rshana shastha vishru tatma sura riha ||

Guru rguru tamo dhama satya satya para kramah |
Nimisho nimiisha srugvee vacha spati ruda radheeh ||

Agranee rgramanee shreeman nyayo neta samee ranah |
Sahasra moordha vishvatma saha srakshah saha srapat ||

Avartano nivru ttatma sam vruta sampra mardanah |
Aha ssama vartako vahnih anilo dharanee dharah ||

Supra sadah prasa nnatma vishva srudvishva bhugvibhuh |
Satkarta satkruta sadhuh jahnur narayano narah ||

Asan khyeyo prame yatma vishi shta shishta kruchu chih |
Siddhar thah siddha sankalpah siddhida siddhi sadhanah ||

Vrishahee vrishabho vishnuh vrusha parva vrusho darah |
Vardhano vardha manascha vivikta shruti sagarah ||

Subhujo durdharo vagmee mahendro vasudho vasuh |
Naika roopo bruha droopah shipi vishtah praka shanah || 

Oja hstejo dyuti dharah praka shatma prata panah |
Bhuddhah spashta khsharo mantrah chandramshu rbhaskara dyutih ||

Amritam shoodbhavo bhanuh shasha bindhu sureshvarah |
Ausha dham jagata setuh satya dharma para kramah ||

Bhoota bhavya bhava nnathah pavanah pavano nalah |
Kamaha kama krutkantah kamah kama pradah prabhuh ||

Yugadi krudyu gavarto naika mayo maha shanah |
Adrushyo vyakta roopaschha sahasra jidanantajit || 

Ishto vishishta shishte shtah shikhandee nahusho vrushah |
Krodhaha krodha krutkarta vishva bahurma heedharah ||

Achyutah prathithah pranah pranado vasa vanujah |
Apamnidhi radishta nam apra mattah prati shtitah ||

Skandah sanda dharo dhuryo varado vayu vahanah |
Vasudevo bruha dbhanuh adidevah pura ndarah ||

Ashoka starana starah shoora showri rjane shvarah |
Anu koola shata vartah padmee padma nibhe kshanah ||

Padma nabho ravinda kshah padma garbha shareera bhrut |
Mahardhi bhooddho vruddha tma maha ksho garuda dhvajah ||

Atula sharabho bheemah sama yagno havir harih |
Sarva lakshana lakshanyo lakshmeevan samiti njayah ||

Veksharo rohito margo hethur damodara sahah |
Mahee dharo maha bhago vegavana mitashanah ||

Udbhavah ksho bhano devah shree garbhah parame shvarah |
Karanam karanam karta vikarta gahano guhah ||

Vyava sayo vyava sthanah sams thanah sthanado dhruvah |
Para rdhih parama spashta stushtah pushtah shubhe kshanah ||

Ramo viramo virajo margo neyo nayo nayah |
Veera shakti matam shreshto dharmo dharma vidu ttamah ||

Vaikunthah purushah pranah pranadah pranavah pruthuh |
Hiranya garbha shatru ghno vyapto vayu radho kshajah ||

Rutu sudar shanah kalah para meshthi pari grahah |
Ugra samva tsaro daksho vishramo vishva dakshinah ||

Vistarah sthavara ssthanuh pramanam beeja mavyayam |
Artho nartho maha kosho maha bhogo maha dhanah ||

Anir vinnah sthavishto bhooh dharma yoopo maha makhah |
Nakshatra nemir nakshatree kshamah shamah samee hanah ||

Yagna ijyo mahe jyashcha kratuh satram satam gatih |
Sarva darshee nivru tatma sarva gno gnana muttamam ||

Suvrata sumukha sookshmah sughosha sukhada suhrut |
Mano haro jita krodho veerba burvi daranah ||

Swapanah svavasho vyapee naika tma naika karmakrut |
Vatsaro vatsalo vatsee ratnagarbho dhaneshvarah ||

Dharmagubdharmakrutdharmee sadasatksharamaksharam |
Avignata saha sramshuh vidhata kruta lakshanah ||

Gabhasti nemi satvasthah simho bhoota mahe shvarah|
Adidevo mahadevo devesho deva bhrudguruh ||

Uttaro gopatir gopta gnana gamyah pura tanah |
Shareera bhoota bhrud bhokta kapee ndro bhoori dakshinah ||

Somapo mrutapa somah purujit puru sattamah |
Vinayo jaya satya sandho dasha rhah satva tampatih ||

Jeevo vina yita sakshee mukundo mita vikramah |
Ambho nidhi rana ntatma maho dadhi shayo ntakah ||

Ajo maharhah svadhavyo jita mitrah pramo danah |
Anando nandano nandah satya dharma trivi kramah ||

Maharshih kapila charyah krutagno medi neepatih |
Tripada strida shadh yakshah maha shringah krutan takrut ||

Maha varaho govindah sushenah kana kangadee |
Guhyo gabheero gahano gupta shchakra gadadharah ||

Vedhah svango jitah krishno dridha sankarshano chyutah |
Varuno varuno vrukshah pushka raksho maha manah ||

Bhaga van bhagaha nandee vana malee hala yudhah |
Adityo jyoti radityah shishnur gati sattamah ||

Sudhanva khana parashuh daruno dravinah pradah |
Divi spru ksarva drugvyaso vacha spati rayonijah ||

Trisama samaga samah nirvanam bheshajam bhishak |
Sanya sakrutchha mashanto nishtha shantih para yanam ||

Shubhanga shanti dasrushta kumudah kuva leshayah |
Gohito gopati rgopta vrusha bhaksho vrusha priyah ||

Anivarthee nivru ttatma samkshepta kshema krutchhivah |
Shree vatsa vakshah shree vasah shree pathih shree matam varaah ||

Shreeda shreeshah shree nivasah shree nidil shree vibhavanah |
Shree dhara shree kara shreyah shreem man lokatra yashrayah ||

Svaksha svangah shata nando nandi rjyoti rgane shvarah |
Viji tatma vidhe yatma satkeerti shchhinna samshayah ||

Udeerna sarva tashchakshuh aneesha shashvatah sthirah |
Bhooshayo bhooshano bhooti vishoka shoka nashanah ||

Archishma narchitah kumbho vishu ddhatma visho dhanah |
Aniriddho pratirathah pradyumno mita vikramah ||

Kala neminiha shourih shoora shoora jane shvarah |
Tilo katma trilo keshah keshavah keshiha harih ||

Kama devah kama palah kamee kantah kruta gamah |
Anirde shyavapuh vishnuh veero nantho dhananjayah ||

Bramhanyo bramha krut bramha barmha bramha vivar dhanah |
Bramha vitbramahno bramhee bramhagno bramhana ptiyah ||

Maha kramo maha karma maha teja mahoragah |
Maha kritu rmahayajva maha yagno maha havih ||

Stavya stava priya stotram stuta stotaa rana priyah |
Poornah poorayita punyah punya keerti rana mayah ||

Mano java steertha karo vasu reta vasu pradah |
Vasu prado vasu devo vasur vasu mana havih ||

Sadgati satkruti satta sadbhooti satpa rayanah |
Shoora seno yadu shreshthah sanni vasa suya munah ||

Bhoota vaso vasu devah sarva sunilayo nalah |
Darpaha darpado drupto durdharo thapa rajitah ||

Vishva moortir maha moortih deepta moorti ramoortiman |
Aneka moorti ravyaktah shata moorti shata nanah ||

Eko naika savah kah kim yatta tpada manu ttamam |
Loka bandhu rlokanatho madhavo bhakta vatsalah ||

Suvarna varno hemango varanga shchhanda nangadee |
Veeraha vishama shoonyo khritashee rachala shchalah ||

Amanee manado manyo loka swamee trilo kadhrut |
Sumedha medhajo dhanyah satya medha dhara dharah ||

Tejo vrusho dyuti dharah sarva shastra bhrutam varah |
Pragraho nigraho vyagro naika shrungo gada grajah ||

Chatur moorti chatur bhahu chatur vyoohah chatur gatih |
Chatu ratma chatur bhavah chatur veda videkapat ||

Sama varto nivru ttatma durjayo durati kramah |
Durlabho durgamo durgo dura vaso dura riha ||

Shubhango loka sarangah sutantu stantu vardhanah|
Indra karma maha karma kruta karma kruta gamah ||

Udbhava sundara sundo ratana nabha sulo chanah |
Arko vaja sani shrungi jayantah sarva vijjay ||

Suvarna bindu rakshobhyah sarva vagee shvare shvarah |
Maha hrado maha garto maha bhooto maha nidhih |

Kumudah kundarah kundah parjnyah pavano nilah |
Amrutamsho mruta vapuh sarvagnah sarva tomukhah ||

Sulabha suvratah siddhah shatruji chhatru tapanah |
Nyagro dhodumbaro shvatthah chanoo randhru nishoo danah ||

Saha srarchi sapta jihvah saptai dha sapta vahanah |
Amoorti ranagho chintyo bhaya krudbhaya nashanah ||

Anu rbruha tkrushah sthoolo guna bhrunnir guno mahan |
Adhruta svadhruta svastyah pragvamsho vamsha vardhanah ||

Bhara bhrut kathito yogee yogeeshah sarva kamdah |
Ashrama shramanah kshamah suparno vayu vahanah ||

Dhanur dharo dhanur vedo dando damayita damah |
Apara jita sarva saho niyanta niyamo yamah ||

Satvavan satvika satyah satya dharma para yanah |
Abhi prayah priyarhorhah priyakrut preeti vardhanah ||

Vihaya sagati rjyotih suru chirhu tabhugvibhuh |
Ravi rvirochana sooryah savita ravi lochanah ||

Ananta huta bhugbhokta sukhado naikado grajah |
Anirvinna sada marshee lokadhi shthana madbhutah ||

Sanaa tsana tana tamah kapilah kapi ravyayah |
Svastida svasti krut svasti svastibhuk svasti dakshinah ||

Aroudrah kundalee chakree vikra myoorjita shasanah |
Shabdatiga shabda sahah shishira sharva reekarah ||

Akroorah peshalo daksho dakshinah kshaminam varah |
Vidvattamo veeta bhayah punya shravana keertanah ||

Uttarano dushkrutiha punyo dussvapna nashanah |
Veeraha rakshana santo jeevanah parya vasthitah ||

Anantha roopo nantha shreeh jitamanyur bhayapahah |
Chatu rasro gabhee ratma vidisho vyadisho dishah ||

Anadi rbhoorbhuvo lakshmeeh suveero ruchi rangadah |
Janano jana janmadih bheemo bheema para kramah ||

Adhara nilayo dhata pushpa hasah praja garah |
Urdhvaga satpa thacharah pranadah pranavah panah ||

Pramanam prana nilayah prana bhrut prana jeevanah |
Tattvam tattva videkatma janma mrutyu jaratigah ||

Bhoorbhuva svasta rustarah savita prapi tamahah |
Yagno yagna patir yajva yagnango yagna vahanah ||

Yagna bhrut yagnakru t yagee yagnabhuk yagna sadhanah |
Yajna ntakrut yagna guhyam anna mannada eva cha ||

Atma yoni svayam jaato vaikhana sama gayanah |
Devakee nandana srashta kshiteeshah papa nashanah ||

Shankha bhrut nandakee chakree sharngadhanva gada dharah |
Rathanga pani rakshobhyah sarva praha rana yudhah ||

Sree sarva praha rana yudha om naman ithi

Vanmalee gadee sharngi shankhee chakree cha nandakee |
Shree maannaraayano vinshuh vaasu devo dhira kshatu ||
Vanmalee gadee sharngi shankhee chakree cha nandakee |
Shree maannaraayano vinshuh vaasu devo dhira kshatu ||

Iteedam keerta neeyasya kesha vasya maha tmanah |
Namnam sahasram divya nam ashe shena prakeer titam ||

Ya edam shrunuyat nityam yaschhapi parikeertayet |
Nashubham prapnuyat kinchit so mutreha cha manavah ||

Vedan tago bramhana syat kshatriyo vijayee bavet |
Vaisyo dhana samru ddhasyat shhoodra sukha mavap nuyat ||

Dharmarthee prapnu yatdharmam artharthee chartha mapnuyat|
Kamana vapnuyat kamee prajarthee chapnu yat prajam ||

Bhakt imanya sadotthaya shuchi stadgata manasah |
Sahasram vasu devasya namna metat prakee rtayet ||

Yashah prapnoti vipulam ynati praadhanya meva cha |
Achalam shriya mapnothi shreyah prapnotya nuttamam ||

Na bhayam kvachi dapnoti veeryam tejachha vindati |
Bhava tyarogo dhyu timan bala roopa gunan vitah ||

Rogarto muchyate rogat baddho muchyeta bandhanat |
Bhaya nmuchyeta bheetastu muchye tapanna apadha ||

Durganya titara tyashu purushah purusho ttamam |
Stuva nnama saha srena nityam bhakti saman vitah ||

Vasu deva shrayo marthyo vasu deva para yanah |
Sarva papa vishu ddhatma yati bramha sana tanam ||

Na vasu deva bhakta nam ashubham vidyate kvachit |
Janma mrithyu jara vyadhi bhayam naivapa jayate ||

Emam stava madhee yanah shraddha bhakti sama nvitah |
Yujye tatam sukha kshantih shree dhrati smruti keertibhih ||

Na krodho na matsaryam na lobho na shubha matih |
Bhavanti kruta punyanam bhakta nam puru shottame ||

Dhyou sachan drarka nakshatra kham disho bhoorma hodadhih |
Vasu devasya veeryena vidhrutani mahat manah ||

Sa sura sura gandharvam sa yaksho raga raksha sam |
Jaga dvashe varta tedam krishnasya sachara charam ||

Indri yani mano buddhih satvam tejo balam dhrutih |
Vasu devatma kanyahuh kshetram kshetragyna eva cha ||

Sarva gamana macharah prathamam pari kalpate |
Aachara prabhavo dharmo dharmasya pradhu rachyutah ||

Rushayah pitaro devah maha bhootani dhatavah |
Jangama jangamam chedam jagannaraya nodbhavam ||

Yogo gynanam tatha sankhyam vidya shilpadi karma cha |
Vedah shasthrani vigynana etat sarvam janar danat ||

Eko vishnu rmaha dbhootam prutha gbhoota nyanekasah |
Trilon lokan vyapya bhootatma bhujkte vishva bhugavyayah ||

Emam stavam bhagavato vishnor vyasena keertitam |
Pathedya echhet purushah shreyah praptum sukhani cha ||

Vishve shvara majam devam jagatah prabhu mavyam |
Bhajanti ye pushka raksham nate yanti para bhavam ||

Na te yanti para bhavam om nama iti

~ARJUNA UVACHA~
Padma patra visha laksha padma nabha suro ttama |
Bhaktana manu raktanam trata bhava janar dana ||

~SHREE BHAGAVAN UVACHA~
Yo mam nama saha srena stotu michhati pandava |
Sho ha mekena shlokena stuta eva na samshayah ||

Stita eva na samshaya om nama iti

~VYASA UVACHA~
Vasa naad vasu devsaya vasitham te jaga thrayam |
Sarva butha nivaso si vaasu deva namo stute ||

Vasu deva namostute om nama iti

~PARVATI UYVACHV~
Keno paayena laghunaa vishnur nama saha skrakam |
Patyate pamditeh nityam shortu michha myaham prabho ||

~ESHWARA UVACHA~
Shree rama ram rameti rame raame mano rame |
Saha sranaama tattulyam raama naama varaa nane ||
Shree rama ram rameti rame raame mano rame |
Saha sranaama tattulyam raama naama varaa nane ||

Raama naama varaa nana om nama it

~BRAMHO UVACHA~
Namo stvana ntaya saha sramurtaye
Saha srapaa dakshi shiroru bahave |
Saha sranaamne puru shaya shashvate
Saha srakoti yuga dharine namah ||

Saha srakoti yuga dharina om nama iti

~SANJAYA UVACHA~
Yatra yoge shvarah krushno yatra paardho dhanur dharah |
Tatra shreeh vijayo bhutih dhruva neetih mati rmama ||

~SHREE BHAGA VAANU VACHA~
Ananya schanta yanto mam ye janaah paryu panate |
Tesham nitya bhiyuktanaam yoga kshemam vaha myaham ||

Pari tranaya sabhunaam vinaa shaya cha dushkrutam |
Dharam samstha panardhaya sambha vami yuge yuge ||

Aartha vishanna shithila schabhitah ghoreshucha vyadhi varthamanah |
Samkeertya narayana shabda matram vimukta duhghah sukhino bhavanti ||

Kayena vaachha mana sendhriyerva
Buddhyatma naavaa prakrute svabha vaat
Karomi yadyat sakalam parasmai
Naaraa yanayeti samarpa yame

|🚩| Shri Vishnu Sahasranamam Stotram Sampurnam |🚩|
...
Shri Vishnu Sahasranamam Stotram Video

🎧 Song Credits:
Singer: Rajalakshmee Sanjay
Music Director: J Subhash
Lyrics: Traditional
Language: Sanskrit
Music Label: Music Nova
Previous Post Next Post